मैथिल साम्प्रदायिक श्रीदुर्गासप्तशती-२ः सप्तशतीन्यास एवं नवार्ण विधि

सप्तशतीन्यास

अथ सप्तशतीन्यासः

श्री दुर्गायाः दुर्गासप्तशतीस्तोत्रमन्त्रात्मकानां प्रथम-मध्यमोत्तरचरित्राणां ब्रह्म-विष्णु-महेश्वरा ऋषयो, गायत्र्युष्णिगनुष्टुभश्छन्दांसि, महाकाली-महालक्ष्मी-महासरस्वत्यो देवता, नन्दा-शाकम्भरी-भीमाः शक्तयो, रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजानि, ऐँ ह्रीँ क्लीमिति कीलकानि, अग्नि-वायु-सूर्यास्तत्त्वानि, ऋग्यजुःसामवेदा ध्यानानि सकलकामनासिद्धये महाकाली-महालक्ष्मी-महासरस्वतीप्रीत्यर्थे जपे विनियोगः॥

करन्यासः

खड्गिनी शूलनी घोरा गदिनी चक्रिणी तथा। शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥ अंगुष्ठाभ्यां नमः॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके। घण्टास्वनेन नः पाहि चापज्या-निःस्वनेन च॥ तर्ज्जनीभ्यां स्वाहा॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे। भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥ मध्यमाभ्यां वषट्॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते। यानि चात्यर्थघोराणि तै रक्षास्माँस्तथा भुवम्॥ अनामिकाभ्यां हुम्॥

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके। करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः॥ कनिष्ठिकाभ्यां वौषट्॥

सर्वस्वरूपे सर्वेशे सर्वशक्ति-समन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥ करतल-करपृष्ठाभ्यां फट्॥

अङ्गन्यासः

खड्गिनी शूलनी घोरा गदिनी चक्रिणी तथा। शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥ हृदयाय नमः॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके। घण्टास्वनेन नः पाहि चापज्या-निःस्वनेन च॥ शिरसे स्वाहा॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे। भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥ शिखायै वषट्॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते। यानि चात्यर्थघोराणि तै रक्षास्माँस्तथा भुवम्॥ कवचाय हुम्॥

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके। करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः॥ नेत्रत्रयाय वौषट्॥

सर्वस्वरूपे सर्वेशे सर्वशक्ति-समन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥ अस्त्राय फट्॥

नवार्णविधिः

अथ नवार्णविधिः

अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दांसि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः ऐँ बीजम्, ह्रीँ शक्तिः क्लीँ कीलकम्, श्रीमहाकाली-महालक्ष्मी-महासरस्वती-प्रीत्यर्थे जपे विनियोगः॥

ऋष्यादिन्यासः

ब्रह्मा-विष्णु-महेश्वर-ऋषिभ्यो नमः, शिरसि। गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः, मुखे। महाकाली-महालक्ष्मी-महासरस्वती-देवताभ्यो नमः, हृदि। ऐँ बीजाय नमः, गुह्ये। ह्रीँ शक्तये नमः, पादयो। क्लीँ कीलकाय नमः, नाभौ॥

ततः पुष्पमादाय –

करन्यासः

ॐ ऐँ अङ्गुष्ठाभ्यान्नमः। ॐ ह्रीँ तर्जनीभ्यां स्वाहा। ॐ क्लीँ मध्यमाभ्यां वषट्। ॐ चामुण्डायै अनामिकाभ्यां हुँ। ॐ विच्चे कनिष्ठिकाभ्यां वौषट्। ॐ ऐँ ह्रीँ क्लीँ चामुण्डायै विच्चे करतल-करपृष्ठाभ्यां फट्॥

हृदयादिन्यासो – यथा –

ॐ ऐँ हृदयाय नमः। ॐ ह्रीँ शिरसे स्वाहा। ॐ क्लीँ शिखायै वषट्। ॐ चामुण्डायै कवचाय हुम्। ॐ विच्चे नेत्रत्रयाय वौषट्। ॐ ऐँ ह्रीँ क्लीँ चामुण्डायै विच्चे अस्त्राय फट्॥

ततोऽक्षरन्यासः

ॐ ऐँ नमः, शिखायाम्। ॐ ह्रीँ नमः, दक्षिणनेत्रे। ॐ क्लीँ नमः, वामनेत्रे। ॐ चाँ नमः दक्षिणकर्णे। ॐ मुँ नमः, वामकर्णे। ॐ डाँ नमः, दक्षिणनासायाम्। ॐ यैँ नमः, वामनासायाम्। ॐ विँ नमः मुखे। ॐ च्चेँ नमः, गुह्ये।

एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्य्यात्।

ततो दिङ्गन्यासः –

ॐ ऐँ प्राच्यै नमः। ॐ ऐँ आग्नेय्यै नमः। ॐ ह्रीँ दक्षिणस्यै नमः। ॐ ह्रीँ नैर्ऋत्यै नमः। ॐ क्लीँ प्रतीच्यै नमः। ॐ क्लीँ वायव्यै नमः। ॐ चामुण्डायै उदीच्यै नमः। ॐ चामुण्डायै ईशान्यै नमः। ॐ विच्चे ऊर्ध्वायै नमः। ॐ विच्चे भूम्यै नमः॥

अथ ध्यानम्

खड्गञ्चक्रगदेषु-चाप-परिघाञ्छूलम्भुशुण्डीं शिरः, शंखं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।

नीलाश्मद्युतिमास्य-पाददशकां सेवे महाकालिकां, यामस्तौत् स्वपिते हरौ कमलजो हन्तुम्मधुंकैटभम्॥१॥

अक्षस्नक्-परशुङ्गदेषु-कुलिशम्पद्मन्धनुःकुण्डिकां, दण्डं शक्तिमसिञ्च चर्म्म जलजं घण्टा सुराभाजनम्।

शूलम्पाश-सुदर्शने च दधतीं हस्तैः प्रसन्नाननां, सेवे सैरिभमर्द्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥२॥

घण्टाशूलहलानि शंख-मुसले चक्रन्धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशु-तुल्यप्रभाम्।

गौरीदेह-समुद्भवां त्रिनयनामाधारभूतां महा-पूर्व्वामत्र सरस्वतीमनुभजे शुम्भादि-दैत्यार्दिनीम्॥३॥

इति पठित्वाऽष्टोत्तरशतसंख्यया नवार्णमन्त्रराजं जपेत्। इति नवार्ण्णविधिः।

नवार्णमंत्रः ॐ ऐँ ह्रीँ क्लीँ चामुण्डायै विच्चे।