Search

चौरचन पाबनिक संछिप्त पूजन विधान (वैकल्पिक)

संकलनः साभार डी एन झा जी केर फेसबुक पोस्ट सँ

चौठचन्द्र पूजनोत्सव के सभगोटे के मंगलमय हार्दिक शुभकामना… । पूजा के संक्षिप्त विधि

।। चतुर्थी चन्द्र पुजनः-।।
स्नानोपरान्त आशन पर वैसक स्वस्ति वाचनोपरान्त गंगाजल जल मे राखि जल लकः-
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
पुण्डरीकाक्षः पुनातु गंगा नारायण हरिर्हरिः ।
(स्नान नहि कयला पर मात्र निचका मंत्र सं)
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
अतिनिल घनश्यामं नलिनायलोचनं ।
स्मरामि पुण्डरीकाक्षं तेन स्नातो भवाम्यहम् ।।
कुशत्रय तिल जलान्यादाय पाइ सुपारी ( स्त्रीगण के कुश लेवाक बिधान नहि भेटल परन्तु बर्षकृत्य अनुसार तेकुशा लेबाक उल्लेख अछि ) लक संकल्प करी
संकल्प मंत्रः-
“नमोस्यां रात्रौ भाद्रेमासि शुक्ले पक्षे चतुर्थ्यां तिथौ अमुक (अपन गोत्र) गोत्राया अमुकी (अपन नाम लक) देव्या सकल परिवारस्य कल्याणोत्पत्ति पूर्वक धन धान्य समृद्धि सकल मनोरथ सिद्ध्यर्थं यथा शक्ति गन्ध पुष्प धूप दीप ताम्बूल यज्ञोपवित वस्त्र नाना विध नैवेद्यादिभि रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्र पूजन अहं करिष्ये ।”
पञ्चदेवता पूजनः-
अक्षत लकः- नमो गणपत्यादि पञ्चदेवता इहागच्छत इहतिष्ठत ।
जलः- एतानि पाद्यादिनी एषोर्घ नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३ वेर ।
चन्दनः- इदमनुलेपनम् नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३ वेर ।
अक्षतः- इदमक्षतम् नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३ वेर ।
फूलः- इदम् पुष्पम् नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३ वेर ।
बिल्वपत्रम् – इदम् बिल्वपत्रम नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३वेर ।
दुविः –  इदम् दुर्वादलम् नमो गणपत्यादि पञ्चदेवता भ्यो नमः – ३ वेर ।
जलः- ऐतानि गन्धपुष्प धूप दीप ताम्बूल यथा भाग नानाविध नैवेद्यानि नमो गणपत्यादि पञ्चदेवता भ्यो नमः ।
जलः- इदमाचमनीयं नमो गणपत्यादि पञ्चदेवता भ्यो नमः ।
फूलः- एष पुष्पाञ्जली नमो गणपत्यादि पञ्चदेवता भ्यो नमः
गौरी पूजनः-
अक्षतः- नमो गौरी इहागच्छ इहतिष्ठ ।
जलः- एतानि पाद्यादिनी एषोर्घ नमो गौर्यै नमः – ३ वेर ।
चन्दनः- इदमनुलेपनम् नमो गौर्यै नमः – ३ वेर ।
सिन्दूरः- इदम् सिन्दूराभरणम् नमो गौर्यै नमः – १ वेर ।
अक्षतः- इदमक्षतम् नमो गौर्यै नमः – ३ वेर ।
फूलः- इदम् पुष्पम् नमो गौर्यै नमः – ३ वेर ।
दुवि:- इदं दूर्वादलं नमो गौर्यै नमः ३ वेर ।
बिल्वपत्रम् – इदम् बिल्वपत्रम नमो गौर्यै नमः – ३ वेर ।
जलः- ऐतानि गन्धपुष्प धूप दीप ताम्बूल यथा भाग नानाविध नैवेद्यानि नमो गौर्यै नमः ।
जलः- इदमाचमनीयं नमो गौर्यै नमः ।
फूलः- एष पुष्पाञ्जली नमो गौर्यै नमः ।
कलश पूजनः-
अक्षत लकः- नमो कलश गणेश इहागच्छ इहतिष्ठ ।
जलः- एतानि पाद्यादिनी एषोर्घ नमो कलश गणेशाय नमः – ३ वेर ।
चन्दनः- इदमनुलेपनम् नमो कलश गणेशाय नमः – ३ वेर ।
अक्षतः- इदमक्षतम् नमो कलश गणेशाय नमः – ३ वेर ।
फूलः- इदम् पुष्पम् नमो कलश गणेशाय नमः – ३ वेर ।
बिल्वपत्रम् – इदम् बिल्वपत्रम नमो कलश गणेशाय नमः – ३वेर ।
दुविः- इदम् दुर्वादलम् नमो कलश गणेशाय नमः – ३ वेर ।
फूलक माला – इदम पुष्प माल्यम् नमो कलश गणेशाय नमः – १ ।
जलः- ऐतानि गन्धपुष्प धूप दीप ताम्बूल यथा भाग नानाविध नैवेद्यानि नमो कलश गणेशाय नमः ।
जलः- इदमाचमनीयं नमो कलश गणेशाय नमः ।
फूलः- एष पुष्पाञ्जली नमो कलश गणेशाय नमः ।
रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्र पूजनः-
अक्षत- नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्र इहागच्छ इहतिष्ठ ।
स्वेत पुष्प- स्वेताम्बरं स्वच्छतनुं सुधांशुं चतुर्भूजं हेम बिभूषणाढ्यम् । वरं सूधांदिव्य कमण्डलुञ्च करैरभितिंञ्च दधानमिडे ।। एक पुष्पाञ्जलि नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
अर्घ जल- सोमाय सोमेश्र्वराय सोमपतये सोम सम्भवाय गोविन्दाय नमो नमः एतानि पाद्यादीनि एषोर्घः नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
वस्त्रः- (वस्त्र रहला पर मात्र) इदम् वस्त्रम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
यज्ञोपवितः- इमे यज्ञोपविते बृहस्पति दैवते नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
चन्दनः- इदमनुलेपनम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – ३ वेर ।
अक्षतः- इदमक्षतम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – ३ वेर ।
स्वेत फूलः- इदम् स्वेत पुष्पम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – ३ वेर ।
बिल्वपत्रम् – इदम् बिल्वपत्रम नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – ३वेर ।
दुविः- इदम् दुर्वादलम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – ३ वेर ।
फूलक माला – इदम पुष्प माल्यम् नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः – १ ।
जलः- ऐतानि गन्धपुष्प धूप दीप ताम्बूल यथा भाग नानाविध नैवेद्यानि नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
जलः- इदमाचमनीयं नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
सव वस्तु लक निम्न मन्त्र पढीक चन्द्र दर्शन करीः-
“सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ।।”
सव वस्तु चन्द्र के देखायक सभगोटे के दर्शन कय लेवाक चाही ।
प्रणाम मन्त्रः-
“नमः शुभ्रांशवे तुभ्यं द्वीजराजाय ते नमः । रोहिणी पतये तुभ्यं लक्ष्मी भ्रात्रे नमोस्तुते ।।
दधि शंखतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं भक्त्या शम्भोर्मुकुटभूषणम् ।।”
फूल लक प्रार्थना मन्त्रः-
“मृगांक रोहिणीनाथ शम्भोः सिरसि भूषणम् । व्रतं सम्पूर्णतां यातु सौभाग्यं च प्रयच्छ मे ।
रूपं देही यशो देजी भाग्यं भगवन देही मे । पौत्रान्देही धनान्देही सर्वान कामान प्रदेही मे ।।”
एष पुष्पाञ्जली नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्राय नमः ।
क्षमा मन्त्रः-
“यदक्षरं पदभ्रष्टम् मात्राहीनं च यद्भवेत् । तत्सर्वम् क्षम्यतां देवः प्रसिद परमेश्र्वर:।।
मन्त्रहीनं क्रियाहीनं विधीहीनं च यद्भवेत् । तत्सर्वम् क्षम्यतां देवः प्रसिद परमेश्र्वर: ।।
आवाहनं नजानामि नजानामि विसर्जनम् । पूजां चैव नजानामि क्षम्यतां परमेश्र्वरः ।।”
विसर्जनः-
जल लकः- नमो गणपत्यादि पञ्चदेवता पूजिताःस्थ क्षमध्वं स्वस्थानं गच्छत ।
जल लकः- नमो गौरी पूजितासि प्रसीद क्षमस्व मयिरमस्व ।
जल लकः- नमो कलश गणेश पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ ।
जल लकः- नमो रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्र पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ ।
दक्षिणाः- कुशत्रय तिल जलान्यादाय –
नमो अस्यां रात्रौ कृतैतद्रोहिणी सहित भाद्र शुक्ल चतुर्थी चन्द्र पूजन कर्म प्रतिष्ठार्थम् “एतावत् द्रव्य” मूल्यक (पूरा दक्षिणा लयक,) (यदि बाद मे पुरा दक्षिणा देव के होय तखन “एतावत् द्रव्य” के स्थान पर “दियमान” प्रयोग करवाक चाहि) हिरण्यमग्नि दैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे ।
।। इति पूजा विधी सम्पूर्णम् ।।

Related Articles